Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 622
ऋषिः - वामदेवो गौतमः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
0
म꣡न्ये꣣ वां द्यावापृथिवी सु꣣भो꣡ज꣢सौ꣣ ये꣡ अप्र꣢꣯थेथा꣣म꣡मि꣢तम꣣भि꣡ योज꣢꣯नम् । द्या꣡वा꣢पृथिवी꣣ भ꣡व꣢तꣳ स्यो꣣ने꣡ ते नो꣢꣯ मुञ्चत꣣म꣡ꣳह꣢सः ॥६२२॥
स्वर सहित पद पाठम꣡न्ये꣢꣯ । वा꣣म् । द्यावापृथिवी । द्यावा । पृथिवीइ꣡ति꣢ । सु꣣भो꣡ज꣢सौ । सु꣣ । भो꣡ज꣢꣯सौ । ये꣡इति꣢ । अ꣡प्र꣢꣯थेथाम् । अ꣡मि꣢꣯तम् । अ । मि꣣तम् । अभि꣢ । यो꣡ज꣢꣯नम् । द्या꣡वा꣢꣯पृथिवी । द्या꣡वा꣢꣯ । पृथिवीइ꣡ति꣢ । भ꣡व꣢꣯तम् । स्यो꣣नेइ꣡ति꣢ । ते꣡इति꣢ । नः꣣ । मुञ्चतम् । अँ꣡ह꣢꣯सः ॥६२२॥
स्वर रहित मन्त्र
मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् । द्यावापृथिवी भवतꣳ स्योने ते नो मुञ्चतमꣳहसः ॥६२२॥
स्वर रहित पद पाठ
मन्ये । वाम् । द्यावापृथिवी । द्यावा । पृथिवीइति । सुभोजसौ । सु । भोजसौ । येइति । अप्रथेथाम् । अमितम् । अ । मितम् । अभि । योजनम् । द्यावापृथिवी । द्यावा । पृथिवीइति । भवतम् । स्योनेइति । तेइति । नः । मुञ्चतम् । अँहसः ॥६२२॥
सामवेद - मन्त्र संख्या : 622
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - घावापृथिवी देवता। माता-पिता, अध्यापक-उपदेशक यांना प्रार्थना
शब्दार्थ -
हे (द्यावापृथिवी) भूमी आणि आकाशाप्रमाणे (आम्हाला वंदनीय असलेले) हे माता-पिता अथवा हे अध्यापक व उपदेशकांनो/अध्यापिकांनो-उपदेशिकांनो, मी (तुमचा पुत्र/तुमचा शिष्य) (वाम्) तुम्हा दोघांना (सुभो जसौ) शुभ पालनकर्ता (मन्ये) मानतो (ये) असे जे तुम्ही दोघे (अभितं योजनम् अभि) अपरिमित योजनापर्यंत (अप्रयेथाम्) कीर्तरूपाने प्रख्यात आहात. हे (द्यावापृथिवी) पृथ्वी व सूर्याप्रमाणे पूज्य माता-पिता वा हे अध्यापिका/उपदेशिकांनो, तुम्ही आमच्यासाठी (स्योने) सुखकारक (भवतम्) व्हा. (ते) ते तुम्ही दोघे (जः) आम्हाला (अंहसः) पापकृत्यापासून (मुस्चतम्) सोडवा.।।८।।
भावार्थ - सर्वांनी आपापल्या आई-वडिलांपासून अध्यापिका/उपदेशिकापासून उत्तम विद्या आणि उत्तम उपदेश प्राप्त करून त्यांचे श्रेष्ठ, ज्ञानी व शुभकर्मकर संतान व्हावे, पापरहित जीवन जगावे।।८।।
इस भाष्य को एडिट करें