Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 700
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
0
अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते । आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि꣣ र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥७००॥
स्वर सहित पद पाठअ꣣भि꣢ । प्रि꣣या꣡णि꣢ । प꣣वते । च꣡नो꣢꣯हितः । च꣡नः꣢꣯ । हि꣣तः । ना꣡मा꣢नि । य꣣ह्वः꣢ । अ꣡धि꣢꣯ । ये꣡षु꣢꣯ । व꣡र्धते꣢꣯ । आ । सू꣡र्य꣢꣯स्य । बृ꣣ह꣢तः । बृ꣣ह꣢न् । अ꣡धि꣢꣯ । र꣡थ꣢꣯म् । वि꣡ष्व꣢꣯ञ्चम् । वि । स्व꣣ञ्चम् । अरुहत् । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥७००॥
स्वर रहित मन्त्र
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥७००॥
स्वर रहित पद पाठ
अभि । प्रियाणि । पवते । चनोहितः । चनः । हितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । वि । स्वञ्चम् । अरुहत् । विचक्षणः । वि । चक्षणः ॥७००॥
सामवेद - मन्त्र संख्या : 700
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 1
Acknowledgment
विषय - आता ज्ञान, कर्म, उपासना यांपासून मिळणाऱ्या आनंदाचे वर्णन केले आहे.
शब्दार्थ -
(चनोहित:) भोगांचा उपभोग घेण्यासाठी ज्याला या देहात पाठविले आहे, असा हा (यह:) महाशक्तीमान आत्मा (प्रियाणि) आपल्या प्रिय (नामानि) अंग प्रत्यंगांमध्ये (पवते) जातो आणि (देषु अधि) इंद्रियांत जाऊन तो (वर्धते) वाढतो. भोगांचा आनंद घेतो. (बृहत) महान (विचक्षण:) ज्ञानवान हा जीवात्मा (बृहत:) महान (सुर्यस्थ) गतिमय प्राणाच्या (विस्*---) शुभ गती असणाऱ्या (--) देहरूप रथावर (आ अरूहत्) स्वार झालेला आहे. (आत्मारथी असून तो देहरूप त्यावर आरूढ आहे. ।।१।।
भावार्थ - आत्मा कर्मफल भोगण्यासाठी आत्मा या प्राणवान शरीराचा आश्रय घेतो आणि त्याद्वारे शुभ-अशुभ कर्मांची फळे भोगित असतो. ।।१।।
इस भाष्य को एडिट करें