Loading...
अथर्ववेद > काण्ड 2 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 22/ मन्त्र 2
    सूक्त - अथर्वा देवता - चन्द्रः छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री सूक्तम् - शत्रुनाशन सूक्त

    चन्द्र॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥

    स्वर सहित पद पाठ

    चन्द्र॑ । यत् । ते॒ । हर॑: । तेन॑ । तम् । प्रति॑ । ह॒र॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२२.२॥


    स्वर रहित मन्त्र

    चन्द्र यत्ते हरस्तेन तं प्रति हर यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥

    स्वर रहित पद पाठ

    चन्द्र । यत् । ते । हर: । तेन । तम् । प्रति । हर । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२२.२॥

    अथर्ववेद - काण्ड » 2; सूक्त » 22; मन्त्र » 2

    भाषार्थ -
    (চন্দ্র) হে চন্দ্র [চন্দ্রলোক !] (যৎ) যে (তে) তোমার (হরঃ) বিনাশশক্তি আছে, (তেন) তা দ্বারা (তম্) সেই [দোষের] (প্রতি হর) নাশ করো, (যঃ) যা (অস্মান্) আমাদের প্রতি (দ্বেষ্টি) অপ্রীতি করে, [অথবা] (যম্) যার প্রতি (বয়ম্) আমরা (দ্বিষ্মঃ) অপ্রীতি করি॥২॥

    भावार्थ - মন্ত্র ১ এর সমান ॥২॥

    इस भाष्य को एडिट करें
    Top