अथर्ववेद - काण्ड 2/ सूक्त 22/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
चन्द्र॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठचन्द्र॑ । यत् । ते॒ । हर॑: । तेन॑ । तम् । प्रति॑ । ह॒र॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२२.२॥
स्वर रहित मन्त्र
चन्द्र यत्ते हरस्तेन तं प्रति हर यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठचन्द्र । यत् । ते । हर: । तेन । तम् । प्रति । हर । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२२.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 22; मन्त्र » 2
मन्त्र विषय - কুপ্রয়োগত্যাগায়োপদেশঃ
भाषार्थ -
(চন্দ্র) হে চন্দ্র [চন্দ্রলোক !] (যৎ) যে (তে) তোমার (হরঃ) বিনাশশক্তি আছে, (তেন) তা দ্বারা (তম্) সেই [দোষের] (প্রতি হর) নাশ করো, (যঃ) যা (অস্মান্) আমাদের প্রতি (দ্বেষ্টি) অপ্রীতি করে, [অথবা] (যম্) যার প্রতি (বয়ম্) আমরা (দ্বিষ্মঃ) অপ্রীতি করি॥২॥
भावार्थ - মন্ত্র ১ এর সমান ॥২॥
इस भाष्य को एडिट करें