Loading...
अथर्ववेद > काण्ड 2 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम् छन्दः - उपरिष्टाद्बृहती सूक्तम् - यक्षविबर्हण

    ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम्। यक्ष्मं॑ भस॒द्यं श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । भ॒स॒द्य᳡म् । श्रोणि॑ऽभ्याम् । भास॑दम् । भंस॑स: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.५॥


    स्वर रहित मन्त्र

    ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्। यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥

    स्वर रहित पद पाठ

    ऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् । यक्ष्मम् । भसद्यम् । श्रोणिऽभ्याम् । भासदम् । भंसस: । वि । वृहामि । ते ॥३३.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 5

    भाषार्थ -
    (তে) তোমার (উরুভ্যাম্) উরুদ্বয় থেকে, (অষ্ঠীবদ্ভ্যাম্) দুই হাঁটু থেকে, (পার্ষ্ণিভ্যাম্) দুই গোড়ালি থেকে, (প্রপদাভ্যাম্) দুই পায়ের অগ্রভাগ থেকে এবং (তে) তোমার (শ্রোণিভ্যাম্) শ্রোণীদ্বয় থেকে [বা নিতম্ব থেকে] এবং (ভংসসঃ) গুহ্য স্থান/জননেন্দ্রিয় থেকে (ভসদ্যম্) কটি [কোমরের] এবং (ভাসদম্) গুহ্যের/গোপনাঙ্গের (যক্ষ্মম্) ক্ষয়ী রোগকে (বি বৃহামি) আমি সমূলে উৎপাটিত করি ॥৫॥

    भावार्थ - এই মন্ত্রে কটি থেকে নীচের অবয়বের বর্ণনা হয়েছে। ভাবার্থ মন্ত্র ১ এর সমান॥৫॥

    इस भाष्य को एडिट करें
    Top