Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 112/ मन्त्र 2
यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से। उ॒तो तत्स॒त्यमित्तव॑ ॥
स्वर सहित पद पाठयत् । वा॒ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । न । म॒रै॒ । इति॑ । मन्य॑से ॥ स॒तो इति॑ । तत् । स॒त्यम् । इत् । तव॑ ॥११२.२॥
स्वर रहित मन्त्र
यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे। उतो तत्सत्यमित्तव ॥
स्वर रहित पद पाठयत् । वा । प्रऽवृद्ध । सत्ऽपते । न । मरै । इति । मन्यसे ॥ सतो इति । तत् । सत्यम् । इत् । तव ॥११२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 112; मन्त्र » 2
मन्त्र विषय - মনুষ্যকর্তব্যোপদেশঃ
भाषार्थ -
(প্রবৃদ্ধ) হে প্রবর্ধমান/প্রবৃদ্ধ (সৎপতে) সৎপুরুষদের রক্ষক! [পুরুষ] (বা) এবং (যৎ) যে (ইতি) এরূপ (মন্যসে) তুমি বোধ করো যে- (ন মরৈ) আমি মরব না, (উতো) সুতরাং (তৎ) তা (তব) তোমার [বচন] (সত্যম্) সত্যই (ইৎ) [হোক] ॥২॥
भावार्थ - মানুষ প্রচেষ্টা দ্বারা সৎপুরুষদের রক্ষা করে ধর্মে প্রবৃত্ত থেকে নিজের নাম রেখে যাক ॥২॥
इस भाष्य को एडिट करें