Loading...
अथर्ववेद > काण्ड 20 > सूक्त 112

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 112/ मन्त्र 2
    सूक्त - सुकक्षः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-११२

    यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से। उ॒तो तत्स॒त्यमित्तव॑ ॥

    स्वर सहित पद पाठ

    यत् । वा॒ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । न । म॒रै॒ । इति॑ । मन्य॑से ॥ स॒तो इति॑ । तत् । स॒त्यम् । इत् । तव॑ ॥११२.२॥


    स्वर रहित मन्त्र

    यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे। उतो तत्सत्यमित्तव ॥

    स्वर रहित पद पाठ

    यत् । वा । प्रऽवृद्ध । सत्ऽपते । न । मरै । इति । मन्यसे ॥ सतो इति । तत् । सत्यम् । इत् । तव ॥११२.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 112; मन्त्र » 2

    भाषार्थ -
    (প্রবৃদ্ধ) হে প্রবর্ধমান/প্রবৃদ্ধ (সৎপতে) সৎপুরুষদের রক্ষক! [পুরুষ] (বা) এবং (যৎ) যে (ইতি) এরূপ (মন্যসে) তুমি বোধ করো যে- (ন মরৈ) আমি মরব না, (উতো) সুতরাং (তৎ) তা (তব) তোমার [বচন] (সত্যম্) সত্যই (ইৎ) [হোক] ॥২॥

    भावार्थ - মানুষ প্রচেষ্টা দ্বারা সৎপুরুষদের রক্ষা করে ধর্মে প্রবৃত্ত থেকে নিজের নাম রেখে যাক ॥২॥

    इस भाष्य को एडिट करें
    Top