Loading...
अथर्ववेद > काण्ड 20 > सूक्त 113

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 113/ मन्त्र 2
    सूक्त - भर्गः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-११३

    तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑। उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥

    स्वर सहित पद पाठ

    तत् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ । इति॑ । नि॒:ऽत॒त॒क्षतु॑: ॥ उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒म: । नि । सी॒द॒स‍ि॒ । सोम॑ऽकामम् । हि । ते॒ । मन॑: ॥११३.२॥


    स्वर रहित मन्त्र

    तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः। उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥

    स्वर रहित पद पाठ

    तत् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे । इति । नि:ऽततक्षतु: ॥ उत । उपऽमानाम् । प्रथम: । नि । सीदस‍ि । सोमऽकामम् । हि । ते । मन: ॥११३.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 113; मन्त्र » 2

    भाषार्थ -
    (তম্ হি) সেই [তুমি] (স্বরাজম্) স্বরাজাকে (তম্) সেই [তুমি] (বৃষভম্) বলবানকে (ওজসে) পরাক্রমের/বীরত্বের জন্য (ধিষণে) সূর্য এবং ভূমি উভয়ই (নিষ্টতক্ষতুঃ) তৈরী করেছে। (উত) এবং (উপমানাম্) নিকটবর্তীরও (প্রথমঃ) প্রথম [মুখ্য] হয়ে (নি ষীদসি) তুমি বসো, (হি) কারণ (তে) তোমার (মনঃ) মন (সোমকামম্) ঐশ্বর্য কামনা করে ॥২॥

    भावार्थ - সূর্যের ন্যায় তেজস্বী এবং পৃথিবীর ন্যায় সহনশীল হয়ে রাজা নিজের পরাক্রম দ্বারা ঐশ্বর্য বৃদ্ধি করুক ॥২॥

    इस भाष्य को एडिट करें
    Top