Loading...
अथर्ववेद > काण्ड 20 > सूक्त 115

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 115/ मन्त्र 3
    सूक्त - वत्सः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-११५

    ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः। ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥

    स्वर सहित पद पाठ

    ये । त्वाम् । इ॒न्द्र॒ । न । तु॒स्तु॒वु: । ऋष॑य: । ये । च॒ । तु॒स्तु॒वु: । मम॑ । इत् । व॒र्ध॒स्व॒ । सुऽस्तु॑त: ॥११५.३॥


    स्वर रहित मन्त्र

    ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः। ममेद्वर्धस्व सुष्टुतः ॥

    स्वर रहित पद पाठ

    ये । त्वाम् । इन्द्र । न । तुस्तुवु: । ऋषय: । ये । च । तुस्तुवु: । मम । इत् । वर्धस्व । सुऽस्तुत: ॥११५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 115; मन्त्र » 3

    भाषार्थ -
    (ইন্দ্র) হে ইন্দ্র! [পরম্ ঐশ্বর্যবান পরমাত্মা] (যে) যারা [নাস্তিকরা] (ত্বাম্) তোমার (ন) না (তুষ্টুবুঃ) স্তুতি/প্রশংশা করে, (চ) এবং (যে) যে (ঋষয়ঃ) ঋষিগণ [জ্ঞানী মহাত্মাগণ] (তুষ্টুবুঃ) স্তুতি/প্রশংসা করেছে, [এই দুইয়ের মধ্যে] (সুষ্টুতঃ) উত্তম প্রকার স্তুত্য তুমি (মম) আমার (ইৎ)(বর্ধস্ব) বৃদ্ধি করো।।৩॥

    भावार्थ - পরমাত্মার প্রতি ভক্তি করে মনুষ্য এরূপ প্রিয় আচরণ করুক যাতে নাস্তিকও আস্তিক হয় এবং বেদজ্ঞানী আস্তিক হয়ে উপকার করে॥৩॥

    इस भाष्य को एडिट करें
    Top