Loading...
अथर्ववेद > काण्ड 20 > सूक्त 123

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 123/ मन्त्र 2
    सूक्त - कुत्सः देवता - सूर्यः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२३

    तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ प्राजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥

    स्वर सहित पद पाठ

    तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्य॑: । रू॒पम् । कृ॒णु॒ते॒ । द्यौ: । उ॒पऽस्थे॑ ॥ अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाज॑: । कृ॒ष्णम् । अ॒न्यत् । ह॒रित॑: । सम् । भ॒र॒न्ति॒ ॥१२३॥


    स्वर रहित मन्त्र

    तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे। अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥

    स्वर रहित पद पाठ

    तत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्य: । रूपम् । कृणुते । द्यौ: । उपऽस्थे ॥ अनन्तम् । अन्यत् । रुशत् । अस्य । पाज: । कृष्णम् । अन्यत् । हरित: । सम् । भरन्ति ॥१२३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 123; मन्त्र » 2

    भाषार्थ -
    (তৎ) সেই (অনন্তম্) অনন্ত [ব্রহ্ম] দ্বারা (দ্যোঃ) প্রকাশের (উপস্থে) কোলে (মিত্রস্য) প্রাণ বায়ু এবং (বরুণস্য) উদান বায়ুকে (অভিচক্ষে) সব দিকে দেখার জন্য (সূর্যঃ) প্রেরণাদায়ক/প্রেরক সূর্যলোক (রূপম্) রূপকে (কৃণুতে) তৈরি করে, (অস্য) এর [সূর্যের] (অন্যৎ) এক (রুশৎ) প্রকাশ এবং (অন্যৎ) অন্য/দ্বিতীয় (কৃষ্ণম্) আকর্ষণ (পাজঃ) বলকে (হরিতঃ) দিকসমূহ (সম্) একত্রে (ভরন্তি) ধারণ করে ॥২॥

    भावार्थ - পরমেশ্বরের নিয়মে সূর্যলোক নিজের প্রকাশ দ্বারা বায়ুর মধ্যে নীচে উপরে গমনের বল উৎপন্ন করে পৃথিবী আদি লোকসমূহকে সব দিকে আকৃষ্ট করে রাখে ॥২॥

    इस भाष्य को एडिट करें
    Top