अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 5
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
श॒तमा॒श्वा हि॑र॒ण्ययाः॑। श॒तं र॒थ्या हि॑र॒ण्ययाः॑। श॒तं कु॒था हि॑र॒ण्ययाः॑। श॒तं नि॒ष्का हि॑र॒ण्ययाः॑ ॥
स्वर सहित पद पाठश॒तम् । आ॒श्वा: । हि॑र॒ण्यया॑: ॥ श॒तम् । र॒थ्या । हि॑र॒ण्यया॑: ॥ श॒तम् । कु॒था: । हि॑र॒ण्यया॑: ॥ श॒तम् । नि॒ष्का: । हि॑र॒ण्यया॑: ॥१३१.५॥
स्वर रहित मन्त्र
शतमाश्वा हिरण्ययाः। शतं रथ्या हिरण्ययाः। शतं कुथा हिरण्ययाः। शतं निष्का हिरण्ययाः ॥
स्वर रहित पद पाठशतम् । आश्वा: । हिरण्यया: ॥ शतम् । रथ्या । हिरण्यया: ॥ शतम् । कुथा: । हिरण्यया: ॥ शतम् । निष्का: । हिरण्यया: ॥१३१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 5
मन्त्र विषय - ঐশ্বর্যপ্রাপ্ত্যুপদেশঃ
भाषार्थ -
(শতম্) শত (হিরণ্যযাঃ) তেজোময় (আশ্বাঃ) অশ্ব। (শতম্) শত (হিরণ্যযাঃ) সুবর্ণযুক্ত (রথ্যাঃ) রথ। (শতম্) শত (হিরণ্যযাঃ) সুবর্ণযুক্ত (কুথাঃ) হাতির পৃষ্ঠস্থ চিত্রকম্বল। (শতম্) শত (হিরণ্যযাঃ) সুবর্ণযুক্ত/উজ্জ্বল (নিষ্কাঃ) হার/মালা ॥৫॥
भावार्थ - মনুষ্য পূর্বজ বিদ্বানদের মতো বিঘ্নসমূহ দূর করে অনেক প্রকার ঐশ্বর্য প্রাপ্ত করুক॥১-৫॥
इस भाष्य को एडिट करें