अथर्ववेद - काण्ड 2/ सूक्त 22/ मन्त्र 4
सूक्त - अथर्वा
देवता - चन्द्रः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
चन्द्र॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठचन्द्र॑ । यत् । ते॒ । शो॒चि: । तेन॑ । तम् । प्रति॑ । शो॒च॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२२.४॥
स्वर रहित मन्त्र
चन्द्र यत्ते शोचिस्तेन तं प्रति शोच यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठचन्द्र । यत् । ते । शोचि: । तेन । तम् । प्रति । शोच । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२२.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 22; मन्त्र » 4
भाषार्थ -
(চন্দ্র) হে চাঁদ ! (যৎ তে শোচিঃ) যে তোমার শোকজননশক্তি রয়েছে, (তেন) তা দ্বারা (তম্) তাঁকে (প্রতি শোচঃ) শোক প্রদান করাও (যঃ) যাঁরা/যে (অস্মান্ দ্বেষ্টি) আমাদের সাথে দ্বেষ করে, (যম্) এবং যাঁর সাথে (বয়ম্) আমরা (দ্বিষ্মঃ) অপ্রীতি করি।
टिप्पणी -
[চন্দ্র দ্বারা পরমেশ্বর অভিপ্রেত হয়েছে, যিনি দুষ্কর্মীদের তাঁর দুষ্কর্মের ফলস্বরূপ শোকান্বিত করেন। প্রাকৃতিক চাঁদে শোকান্বিত করার কোনো অভিপ্রায় প্রতীত হয় না।]