Loading...
अथर्ववेद > काण्ड 20 > सूक्त 124

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 5
    सूक्त - वामदेवः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२४

    आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म्। ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥

    स्वर सहित पद पाठ

    आ॒दि॒त्यै: । इन्द्र॑: । सऽग॑ण: । म॒रुत्ऽभि॑: । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना॑म् ॥ ह॒त्वाय॑ । दे॒वा: । असु॑रान् । यत् । आय॑न् । दे॒वा: । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणा: ॥१२४.५॥


    स्वर रहित मन्त्र

    आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम्। हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥

    स्वर रहित पद पाठ

    आदित्यै: । इन्द्र: । सऽगण: । मरुत्ऽभि: । अस्माकम् । भूतु । अविता । तनूनाम् ॥ हत्वाय । देवा: । असुरान् । यत् । आयन् । देवा: । देवऽत्वम् । अभिऽरक्षमाणा: ॥१२४.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 5

    भाषार्थ -
    (ইন্দ্রঃ) পরমেশ্বর (আদিত্যৈঃ) আদিত্য ব্রহ্মচারী, এবং (মরুদ্ভিঃ) উপাসনা-যজ্ঞের ঋত্বিকদের দ্বারা, (সগণঃ) এঁদের সঙ্গী হয়ে, (অস্মাকম্) আমাদের (তনূনাম্) স্থূলশরীর, এবং কারণ-শরীরের (অবিতা ভূতু) রক্ষক হন/হোক। (যদ্) যদ্যপি (দেবাঃ) দিব্য উপাসক, (দেবত্বম্) নিজের দিব্যতা (অভি রক্ষমাণাঃ) রক্ষা করে, (অসুরান্ হত্বায়) আসুরিক-বিচার এবং আসুরিক-কর্মের হনন করে (দেবত্বম্ আয়ন্) দিব্যতা প্রাপ্ত হয়, এবং (দেবাঃ) দেব হয়ে যায়।

    - [মরুদিভ্=মরুতঃ ঋত্বিঙ্নাম (নিঘং০ ৩.১৮)।]

    इस भाष्य को एडिट करें
    Top