Loading...
अथर्ववेद > काण्ड 20 > सूक्त 139

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 4
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - बृहती सूक्तम् - सूक्त १३९

    अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते। अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चि॑केतथः ॥

    स्वर सहित पद पाठ

    अ॒यम् । वा॒म् । घ॒र्म: । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ॥ अ॒यम् । सोम॑: । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथ: ॥१३९.४॥


    स्वर रहित मन्त्र

    अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते। अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥

    स्वर रहित पद पाठ

    अयम् । वाम् । घर्म: । अश्विना । स्तोमेन । परि । सिच्यते ॥ अयम् । सोम: । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथ: ॥१३९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 4

    भाषार्थ -
    (অশ্বিনা) হে অশ্বিগণ! (বাম্) আপনাদের (অয়ং ঘর্মঃ) এই রাষ্ট্র-যজ্ঞ, (স্তোমেন) সদুপদেশামৃত দ্বারা (পরি ষিচ্যতে) মেধাবীদের মধ্যে সীঞ্চিত হয়। (বাজিনীবসূ) হে অন্নসম্পন্ন তথা বল প্রদানকারী পৃথিবীরূপী সম্পত্তিসম্পন্ন অশ্বিগণ! (অয়ম্) এই (মধুমান্) মধুর (সোমঃ) ঔষধিরস, জল, তথা দুধ, (যেন) যার দ্বারা আপনারা, (বৃত্রম্) রাষ্ট্র আবরণকারী দুর্ভিক্ষ-বৃত্রের (চিকেতথঃ) চিকিৎসা করেন, রাষ্ট্রের এই দুর্ভিক্ষ-রোগ নিবৃত্ত করেন।

    - [ঘর্মঃ=যজ্ঞঃ (নিঘং০ ৩.১৭)। সোমঃ=সোম ঔষধি; জল (আপ্টে)। দুধ যথা “সোমো দুগ্ধাভিঃ অক্ষাঃ” (ঋ০ ৯.১০৭.৯)। বাজিনী=বাজঃ অন্নম্ (নিঘং০ ২.৭); বাজঃ বলম্ (নিঘং০ ২.৯), তদ্বতী পৃথিবী।]

    इस भाष्य को एडिट करें
    Top