Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 32/ मन्त्र 3
सूक्त - बरुः सर्वहरिर्वा
देवता - हरिः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-३२
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते। म॑म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षं ज॒ठर॒ आ वृ॑षस्व ॥
स्वर सहित पद पाठअपा॑: । पूर्वे॑षाम् । ह॒रि॒ऽव॒: । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ॥ म॒म॒ध्दि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥३२.३॥
स्वर रहित मन्त्र
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते। ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आ वृषस्व ॥
स्वर रहित पद पाठअपा: । पूर्वेषाम् । हरिऽव: । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ॥ ममध्दि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥३२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 32; मन्त्र » 3
भाषार्थ -
(হরিবঃ) হে ইন্দ্রিয়াশ্বের স্বামী! আপনি (পূর্বেষাম্) অনাদিকাল থেকে উপাসকদের (সুতানাম্) ভক্তিরস (অপাঃ) পান করেন। (অথো) এখন (ইদম্) এই (সবনম্) আমাদের ভক্তিরসও (কেবলং তে) কেবল আপনার জন্যই। (ইন্দ্র) হে পরমেশ্বর! (মধুমন্তম্) মধুর (সোমম্) ভক্তিরস (মমদ্ধি) প্রসন্নতাপূর্বক স্বীকার করুন। এবং (সত্রা) বাস্তবে (বৃষম্) বলপ্রদ আনন্দরস (জঠরে) আমাদের বৃদ্ধ-উপাসকদের ওপর (আ বৃষস্ব) বর্ষণ করুন।
- [সত্রা=সত্যম্ (নিঘং০ ৩.১০)।]
इस भाष्य को एडिट करें