Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 3
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम्। म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥
स्वर सहित पद पाठतम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ॥ म॒ह: । वा॒जिन॑म् । स॒निऽभ्य॑: ॥४४.३॥
स्वर रहित मन्त्र
तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम्। महो वाजिनं सनिभ्यः ॥
स्वर रहित पद पाठतम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ॥ मह: । वाजिनम् । सनिऽभ्य: ॥४४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 3
भाषार्थ -
(তম্) সেই (জ্যেষ্ঠরাজম্) মহারাজাধিরাজ, (ভরে) দেবাসুর-সংগ্রামে (কৃত্নুম্) সহায়কর্ত্তা, (মহঃ) পূজনীয় তথা জ্যোতির্ময়, (বাজিনম্) বলশালী পরমেশ্বরের (সুষ্টুতী) উৎকৃষ্ট স্তুতি দ্বারা (আ বিবাসে) আমি পরিচর্যা করি, (সনিভ্যঃ) জ্ঞানদাতা গুরুদের থেকে আধ্যাত্মশিক্ষা প্রাপ্ত করে॥ ৩॥
- [সনিভ্যঃ=ষণু দানে।]
इस भाष्य को एडिट करें