Loading...
अथर्ववेद > काण्ड 20 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 3
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४५

    ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो। सम॒न्येषु॑ ब्रवावहै ॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्व: । ति॒ष्ठ॒ । न॒: । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ । इति॑ शतऽक्रतो ॥ सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥४५.३॥


    स्वर रहित मन्त्र

    ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो। समन्येषु ब्रवावहै ॥

    स्वर रहित पद पाठ

    ऊर्ध्व: । तिष्ठ । न: । ऊतये । अस्मिन् । वाजे । शतक्रतो । इति शतऽक्रतो ॥ सम् । अन्येषु । ब्रवावहै ॥४५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 3

    भाषार्थ -
    (শতক্রতো) হে শত অদ্ভূত কর্মযুক্ত পরমেশ্বর! (অস্মিন্) এই (বাজে) আত্মিক-শক্তির প্রাপ্তির জন্য, (নঃ) আমাদের (ঊতয়ে) রক্ষার জন্য, (ঊর্ধ্বঃ তিষ্ঠ) আপনি সদা উদ্যত থাকুন। আমরা অর্থাৎ আপনি এবং আমি (সমন্যেষু) পারস্পরিক মননযোগ্য কার্যে (ব্রবাবহৈ) পরস্পর বিবৃতি/কথোপকথন/বার্তালাপ করি।

    - [সমন্যেষু=সমনম্, সমননম্, সংমাননম্ (নিরু০ ৭.৪.১৭)। ব্রবাবহৈ=আত্মিক কথাবার্তা, বাচিক নয়।]

    इस भाष्य को एडिट करें
    Top