Loading...
अथर्ववेद > काण्ड 20 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 3
    सूक्त - पुष्टिगुः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-५१

    प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये। यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥

    स्वर सहित पद पाठ

    प्र । सु । श्रु॒तम । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ठ॑ये ॥ य: । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंहते ॥५१.३॥


    स्वर रहित मन्त्र

    प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये। यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥

    स्वर रहित पद पाठ

    प्र । सु । श्रुतम । सुऽराधसम् । अर्च । शक्रम् । अभिष्ठये ॥ य: । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥५१.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 3

    भाषार्थ -
    হে উপাসক! (অভিষ্টয়ে) অভীষ্ট প্রাপ্তির জন্য—(শ্রুতম্) বেদোং মেং সুনে গয়ে, (সুরাধসম্) সুগমতাপূর্বক অভীষ্ট-সাধক, (শক্রম্) শক্তিশালী পরমেশ্বরের (প্র) প্রকর্ষরূপে (সু) ভালোভাবে (অর্চ) অর্চনা করো, (যঃ) যে পরমেশ্বর (সুন্বতে) ভক্তিরসযুক্ত (স্তুবতে) স্তোতাদের, (সহস্রেণ ইব) মানো সহস্র প্রকারে (কাম্যং বসু) অভীষ্টধন অর্থাৎ মোক্ষ (মংহতে) প্রদান করেন।

    इस भाष्य को एडिट करें
    Top