अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 6
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठपता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वात॑: । वना॑त् । अधि॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.६॥
स्वर रहित मन्त्र
पताति कुण्डृणाच्या दूरं वातो वनादधि। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठपताति । कुण्डृणाच्या । दूरम् । वात: । वनात् । अधि । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 6
भाषार्थ -
(কুণ্ডৃণাচ্যাঃ) পরদাহক ব্যবহারযুক্ত ব্যক্তিকে পরমেশ্বর (পতাতি) পতিত করেন, যেমন (বনাৎ অধি) দগ্ধ বন থেকে আগত (বাতঃ) জলন্ত-বায়ু (দূরম্) দূরস্থ পদার্থ-সমূহকে জ্বালিয়ে (পতাতি) পতিত করে। (আ তূ নঃ॰) পূর্ববৎ (মন্ত্র ২০.৭৪.১)।
- [কুণ্ডৃণাচী=কুডি দাহে+অঞ্চ্ (গতি, ব্যবহার)।]
इस भाष्य को एडिट करें