अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 7
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्वम्। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठसर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ॥ आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.७॥
स्वर रहित मन्त्र
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठसर्वम् । परिऽक्रोशम् । जहि । जम्भय । कृकदाश्वम् ॥ आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 7
भाषार्थ -
হে পরমেশ্বর! (পরিক্রোশম্=আক্রোশম্) পরকীয় নিন্দাবৃত্তিকে তথা আমাদের আন্তরিক (ক্রোশম্) কোলাহলকে (জহি) আমাদের থেকে দূর করুন। এবং (কৃকদাশ্বম্) কুৎসিত কর্ম করার ক্ষেত্রে শীঘ্রকারী অর্থাৎ সদা তৎপর অবিবেকী ব্যক্তিকে (জম্ভয়) নিজের ন্যায়ের দন্ত দ্বারা পিষ্ট করো। (আ তূ নঃ॰) পূর্ববৎ (মন্ত্র ২০.৭৪.১)।
- [কৃকদাশ্বম্=কৃ (কর্ম)+কদ্ (কুৎসিত)+আশুম্ (আশুঃ—অম্)।]
इस भाष्य को एडिट करें