Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 3
यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑। अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥
स्वर सहित पद पाठयत् । चि॒त् । हि । त्वा॒ । जना॑: । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥ अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥८५.३॥
स्वर रहित मन्त्र
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये। अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
स्वर रहित पद पाठयत् । चित् । हि । त्वा । जना: । इमे । नाना । हवन्ते । ऊतये ॥ अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥८५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 3
भाषार्थ -
(ইমে) এই (নানা জনাঃ) নানা জন, (ঊতয়ে) আত্মরক্ষার্থে, (যৎ চিৎ হি) যে (ত্বা) আপনার (হবন্তে) আহ্বান করে, কিন্তু (ইন্দ্র) হে পরমেশ্বর! (অস্মাকম্) আমরা (তে) আপনার উপাসকদের, (ইদং ব্রহ্ম) আপনার ব্রহ্মের স্তাবক স্তোত্র, (বিশ্বা চ অহা) সদা (বর্ধনম্) আপনার বৃদ্ধির (ভূতু) বর্ণনাকারী।