Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 4
    सूक्त - भृगुः देवता - वरुणः, सिन्धुः, आपः छन्दः - अनुष्टुप् सूक्तम् - आपो देवता सूक्त

    एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥

    स्वर सहित पद पाठ

    एक॑: । व॒: । दे॒व: । अपि॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑माना: । य॒था॒ऽव॒शम् । उत् । आ॒नि॒षु॒: । म॒ही: । इति॑ । तस्मा॑त् । उ॒द॒कम्: । उ॒च्य॒ते॒ ॥१३.४॥


    स्वर रहित मन्त्र

    एको वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम्। उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥

    स्वर रहित पद पाठ

    एक: । व: । देव: । अपि । अतिष्ठत् । स्यन्दमाना: । यथाऽवशम् । उत् । आनिषु: । मही: । इति । तस्मात् । उदकम्: । उच्यते ॥१३.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 4

    भाषार्थ -
    (যথাবশম্) যথেচ্ছাপূর্বক (স্যন্দমানাঃ) প্রবাহমান (বঃ) তোমাদের ওপর [হে আপঃ] হে জল-সমূহ ! (একঃ দেবঃ) এক দেবতা আদিত্য (অপি অতিষ্ঠৎ) অধিষ্ঠিত হয়েছে, অতঃ (মহীঃ) মহতী তোমরা (উদানিষুঃ ইতি) উপরে আকাশের দিকে উৎপ্রাণিত হয়েছো, (তস্মাৎ) সেই কারণে (উদকম্ উচ্যতে) তোমাদের উদক বলা হয়।

    इस भाष्य को एडिट करें
    Top