Loading...
अथर्ववेद > काण्ड 3 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - चन्द्रमाः, योनिः छन्दः - अनुष्टुप् सूक्तम् - वीरप्रसूति सूक्त

    यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च। तैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ॥

    स्वर सहित पद पाठ

    यानि॑ । भ॒द्राणि॑ । बीजा॑नि । ऋ॒ष॒भा: । ज॒नय॑न्ति । च॒ । तै: । त्वम् । पु॒त्रम् । वि॒न्द॒स्व॒ । सा । प्र॒ऽसू: । धेनु॑का । भ॒व॒ ॥२३.४॥


    स्वर रहित मन्त्र

    यानि भद्राणि बीजान्यृषभा जनयन्ति च। तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥

    स्वर रहित पद पाठ

    यानि । भद्राणि । बीजानि । ऋषभा: । जनयन्ति । च । तै: । त्वम् । पुत्रम् । विन्दस्व । सा । प्रऽसू: । धेनुका । भव ॥२३.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 4

    भाषार्थ -
    (যানি) যে (ভদ্রাণি বীজানি) ভদ্র বীজ-সমূহকে (ঋষভাঃ) ঋষভ-গণের ঔষধি-সমূহ (জনয়ন্তি) উৎপন্ন করে, (তৈঃ) সেই সব বীজ-সমূহ [এর সেবন] দ্বারা (ত্বম্) তুমি (পুত্রম্ বিন্দস্ব) পুত্র প্রাপ্ত করো, (সা) সেই তুমি [হে নারী!] (প্রসূঃ) সন্তানের জন্মদাত্রী/প্রসবকারী হয়ে, (ধেনুকা) অল্পকায়া, দুগ্ধদাত্রী গাভী (ভব) হও।

    इस भाष्य को एडिट करें
    Top