Loading...
अथर्ववेद > काण्ड 3 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 4
    सूक्त - वामदेवः देवता - द्यावापृथिव्यौ, विश्वे देवाः छन्दः - चतुष्पदा निचृद्बृहती सूक्तम् - दुःखनाशन सूक्त

    येना॑ श्रवस्यव॒श्चर॑थ दे॒वा इ॑वासुरमा॒यया॑। शुनां॑ क॒पिरि॑व॒ दूष॑णो॒ बन्धु॑रा काब॒वस्य॑ च ॥

    स्वर सहित पद पाठ

    येन॑ । श्र॒व॒स्य॒व॒: । चर॑थ । दे॒वा:ऽइ॑व । अ॒सु॒र॒ऽमा॒यया॑ । शुना॑म् । क॒पि:ऽइ॑व । दूष॑ण: । बन्धु॑रा । का॒ब॒वस्य॑ । च॒ ॥९.४॥


    स्वर रहित मन्त्र

    येना श्रवस्यवश्चरथ देवा इवासुरमायया। शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥

    स्वर रहित पद पाठ

    येन । श्रवस्यव: । चरथ । देवा:ऽइव । असुरऽमायया । शुनाम् । कपि:ऽइव । दूषण: । बन्धुरा । काबवस्य । च ॥९.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 4

    भाषार्थ -
    [হে প্রজাগণ!] (শ্রবস্যবঃ) যশ কামনাকারী তোমরা (যেন) যে বিধিতে (চরথ) বিচরণ করো, (ইব) যেমন (অসুরমায়য়া) আসুরী মায়ার দ্বারা প্রেরিত হয়ে (দেবাঃ) দেবকোটির সজ্জন বিচরণ করে (চ) এবং (কাববস্য) রূপের (বন্ধুরাঃ) বন্ধু হয়ে তোমরা বিচরণ করো [সেই তোমরা দূষিত] (ইব) যেমন (শুনাম্) কুকুরের মধ্যে (কপিঃ) বানর (দূষণঃ) দূষিত হয়।

    इस भाष्य को एडिट करें
    Top