ऋग्वेद - मण्डल 1/ सूक्त 116/ मन्त्र 3
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः। तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
स्वर सहित पद पाठतुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवाम् । अव॑ । अ॒हाः॒ । तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥
स्वर रहित मन्त्र
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः। तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥
स्वर रहित पद पाठतुग्रः। ह। भुज्युम्। अश्विना। उदऽमेघे। रयिम्। न। कः। चित्। ममृऽवाम्। अव। अहाः। तम्। ऊहथुः। नौभिः। आत्मन्ऽवतीभिः। अन्तरिक्षप्रुत्ऽभिः। अपऽउदकाभिः ॥ १.११६.३
ऋग्वेद - मण्डल » 1; सूक्त » 116; मन्त्र » 3
अष्टक » 1; अध्याय » 8; वर्ग » 8; मन्त्र » 3
अष्टक » 1; अध्याय » 8; वर्ग » 8; मन्त्र » 3
Meaning -
Ashvins, commanders forceful as wind and lightning, if a great ruler and governor launches a fighter and pioneer beneficiary of the nation on the bottomless sea but then abandons hope like a dying man giving up his wealth of a life-time, you rescue him by self-driven, waterproof, flying boats.