Loading...
ऋग्वेद मण्डल - 1 के सूक्त 116 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 116/ मन्त्र 2
    ऋषिः - कक्षीवान् देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒: शाश॑दाना। तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥

    स्वर सहित पद पाठ

    वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना । तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥


    स्वर रहित मन्त्र

    वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभि: शाशदाना। तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥

    स्वर रहित पद पाठ

    वीळुपत्मऽभिः। आशुहेमऽभिः। वा। देवानाम्। वा। जूतिऽभिः। शाशदाना। तत्। रासभः। नासत्या। सहस्रम्। आजा। यमस्य। प्रऽधने। जिगाय ॥ १.११६.२

    ऋग्वेद - मण्डल » 1; सूक्त » 116; मन्त्र » 2
    अष्टक » 1; अध्याय » 8; वर्ग » 8; मन्त्र » 2

    Meaning -
    Ashvins, ever sincere and true, flying by the wings of powerful birds, fast at the speed of clouds, by the tempests of wind and fire splitting the currents of winds, eminent scholars and aeronauts, the power applied, controlled and directed in your chariot would win victories in a thousand battles of wealth against the deadly enemy.

    इस भाष्य को एडिट करें
    Top