ऋग्वेद - मण्डल 1/ सूक्त 179/ मन्त्र 1
पू॒र्वीर॒हं श॒रद॑: शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः। मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
स्वर सहित पद पाठपू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः । मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊँ॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥
स्वर रहित मन्त्र
पूर्वीरहं शरद: शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः। मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥
स्वर रहित पद पाठपूर्वीः। अहम्। शरदः। शश्रमाणा। दोषाः। वस्तोः। उषसः। जरयन्तीः। मिनाति। श्रियम्। जरिमा। तनूनाम्। अपि। ऊँ इति। नु। पत्नीः। वृषणः। जगम्युः ॥ १.१७९.१
ऋग्वेद - मण्डल » 1; सूक्त » 179; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 22; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 22; मन्त्र » 1
Meaning -
Working for the last many many years from dawn through the day until the dark late at night, tired and worn out, growing old and older, now old age destroys the health and beauty of the body of women. Therefore the young and virile husband should meet the wife only earlier when she is young and charming.