ऋग्वेद - मण्डल 1/ सूक्त 179/ मन्त्र 2
ऋषिः - लोपमुद्राऽगस्त्यौ
देवता - दम्पती
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑। ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
स्वर सहित पद पाठये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ । ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊँ॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥
स्वर रहित मन्त्र
ये चिद्धि पूर्व ऋतसाप आसन्त्साकं देवेभिरवदन्नृतानि। ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥
स्वर रहित पद पाठये। चित्। हि। पूर्वे। ऋतऽसापः। आसन्। साकम्। देवेभिः। अवदन्। ऋतानि। ते। चित्। अव। असुः। नहि। अन्तम्। आपुः। सम्। ऊँ इति। नु। पत्नीः। वृषऽभिः। जगम्युः ॥ १.१७९.२
ऋग्वेद - मण्डल » 1; सूक्त » 179; मन्त्र » 2
अष्टक » 2; अध्याय » 4; वर्ग » 22; मन्त्र » 2
अष्टक » 2; अध्याय » 4; वर्ग » 22; मन्त्र » 2
Meaning -
Those ancients who were masters and devout followers of truth spoke of the laws and truth of nature with men of divinity. They did procreate, but they too did not find the end of the mystery. Let the women go and meet their youthful and virile husbands.