ऋग्वेद - मण्डल 1/ सूक्त 185/ मन्त्र 6
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - द्यावापृथिव्यौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री। द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
स्वर सहित पद पाठउ॒र्वी इति॑ । सद्म॑नी॒ इति॑ । बृ॒ह॒ती इति॑ । ऋ॒तेन॑ । हु॒वे । दे॒वाना॑म् । अव॑सा । जनि॑त्री॒ इति॑ । द॒धाते॑ । ये । अ॒मृत॑म् । सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
स्वर रहित मन्त्र
उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री। दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
स्वर रहित पद पाठउर्वी इति। सद्मनी इति। बृहती इति। ऋतेन। हुवे। देवानाम्। अवसा। जनित्री इति। दधाते। ये। अमृतम्। सुप्रतीके इति सुऽप्रतीके। द्यावा। रक्षतम्। पृथिवी इति। नः। अभ्वात् ॥ १.१८५.६
ऋग्वेद - मण्डल » 1; सूक्त » 185; मन्त्र » 6
अष्टक » 2; अध्याय » 5; वर्ग » 3; मन्त्र » 1
अष्टक » 2; अध्याय » 5; वर्ग » 3; मन्त्र » 1
Meaning -
I invoke and celebrate in song the grand and vast heaven and earth, mother sustainers and shelter homes of the brilliant and generous divinities of nature and humanity with protection and the truth of universal law. Beautiful of form, they bear the nectar sweets of water and energy for life. May the heaven and earth save us from the sin of filial ingratitude.