Loading...
ऋग्वेद मण्डल - 1 के सूक्त 185 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 185/ मन्त्र 5
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - द्यावापृथिव्यौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑। अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

    स्वर सहित पद पाठ

    स॒ङ्गच्छ॑माने॒ इति॑ स॒म्ऽगच्छ॑माने । यु॒व॒ती इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । स्वसा॑रा । जा॒मी इति॑ । पि॒त्रोः । उ॒पऽस्थे॑ । अ॒भि॒जिघ्र॑न्ती॒ इत्य॑भि॒ऽजिघ्र॑न्ती । भुव॑नस्य । नाभि॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥


    स्वर रहित मन्त्र

    संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे। अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

    स्वर रहित पद पाठ

    सङ्गच्छमाने इति सम्ऽगच्छमाने। युवती इति। समन्ते इति सम्ऽअन्ते। स्वसारा। जामी इति। पित्रोः। उपऽस्थे। अभिजिघ्रन्ती इत्यभिऽजिघ्रन्ती। भुवनस्य। नाभिम्। द्यावा। रक्षतम्। पृथिवी इति। नः। अभ्वात् ॥ १.१८५.५

    ऋग्वेद - मण्डल » 1; सूक्त » 185; मन्त्र » 5
    अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 5

    Meaning -
    Heaven and earth, going together, ever youthful, contiguous and simultaneous like twin sisters, coexistent and cooperative, nestled in the lap of mother Nature and Father Supreme of existence, taste the fragrance of the omnipresent contrehold of the universe. May the heaven and earth protect us from the sin of falling off from that all-pervasive fragrance of the Divine Presence.

    इस भाष्य को एडिट करें
    Top