ऋग्वेद - मण्डल 1/ सूक्त 2/ मन्त्र 3
ऋषिः - मधुच्छन्दाः वैश्वामित्रः
देवता - वायु:
छन्दः - गायत्री
स्वरः - षड्जः
वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑। उ॒रू॒ची सोम॑पीतये॥
स्वर सहित पद पाठवायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ । उ॒रू॒ची । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे। उरूची सोमपीतये॥
स्वर रहित पद पाठवायो इति। तव। प्रऽपृञ्चती। धेना। जिगाति। दाशुषे। उरूची। सोमऽपीतये॥
ऋग्वेद - मण्डल » 1; सूक्त » 2; मन्त्र » 3
अष्टक » 1; अध्याय » 1; वर्ग » 3; मन्त्र » 3
अष्टक » 1; अध्याय » 1; वर्ग » 3; मन्त्र » 3
Meaning -
Vayu, breath of life and love, your voice of omniscience resounding across heaven and earth overflows like the mother cow for the generous yajnic soul and gives him a surfeit of soma, drink of immortality.