ऋग्वेद - मण्डल 1/ सूक्त 2/ मन्त्र 4
ऋषिः - मधुच्छन्दाः वैश्वामित्रः
देवता - इन्द्रवायू
छन्दः - गायत्री
स्वरः - षड्जः
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि॥
स्वर सहित पद पाठइन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः॒ । आ । ग॒त॒म् । इन्द॑वः । वाम् । उ॒शन्ति॑ । हि ॥
स्वर रहित मन्त्र
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम्। इन्दवो वामुशन्ति हि॥
स्वर रहित पद पाठइन्द्रवायू इति। इमे। सुताः। उप। प्रयःऽभिः। आ। गतम्। इन्दवः। वाम्। उशन्ति। हि॥
ऋग्वेद - मण्डल » 1; सूक्त » 2; मन्त्र » 4
अष्टक » 1; अध्याय » 1; वर्ग » 3; मन्त्र » 4
अष्टक » 1; अध्याय » 1; वर्ग » 3; मन्त्र » 4
Meaning -
Indra, lord of light, and Vayu, breath of life and energy, distilled are these vital essences with joyous experiments of yajna. They manifest and glorify your divine light and power. Come and bless us.