Loading...
ऋग्वेद मण्डल - 1 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 98/ मन्त्र 3
    ऋषिः - कुत्सः आङ्गिरसः देवता - अग्निर्वैश्वानरः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचन्ताम्। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥

    स्वर सहित पद पाठ

    वैश्वा॑नर । तव॑ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः॑ । म॒घवा॑नः । स॒च॒न्ता॒म् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥


    स्वर रहित मन्त्र

    वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम्। तन्नो मित्रो वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥

    स्वर रहित पद पाठ

    वैश्वानर। तव। तत्। सत्यम्। अस्तु। अस्मान्। रायः। मघवानः। सचन्ताम्। तत्। नः। मित्रः। वरुणः। ममहन्ताम्। अदितिः। सिन्धुः। पृथिवी। उत। द्यौः ॥ १.९८.३

    ऋग्वेद - मण्डल » 1; सूक्त » 98; मन्त्र » 3
    अष्टक » 1; अध्याय » 7; वर्ग » 6; मन्त्र » 3

    Meaning -
    May that divine nature, energy and vitality of Vaishvanara Agni, ruling and breathing power of life, be right and true for the world. May all the treasures and holders of the wealth of this world be kind and friendly to us. May Mitra, universal friend, Varuna, the best, just and reasonable worthy of choice, Aditi, motherly powers of nature and humanity, the earth, the seas, the cool waters above and the light of heaven bless us with the health and vitality of existence.

    इस भाष्य को एडिट करें
    Top