ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 6
स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः । अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥
स्वर सहित पद पाठसः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः । अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥
स्वर रहित मन्त्र
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः । अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥
स्वर रहित पद पाठसः । तु । वस्त्राणि । अध । पेशनानि । वसानः । अग्निः । नाभा । पृथिव्याः । अरुषः । जातः । पदे । इळायाः । पुरःऽहितः । राजन् । यक्षि । इह । देवान् ॥ १०.१.६
ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 6
Meaning -
Agni, wearing different manifestations, assuming different modes of form and function, holding on at the centre hold of the earth, burning in the vedi, arising on top of the world, bright and beautiful, at the heart of clouds flashing with lights of thunder, present in advance of evolution, present all time upfront, high priest of cosmic yajna, ruling supreme, pray join all divinities of nature and humanity, bring them here and bless us.