ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 5
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥
स्वर सहित पद पाठहोता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् । प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥
स्वर रहित मन्त्र
होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् । प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्व१ग्निमतिथिं जनानाम् ॥
स्वर रहित पद पाठहोतारम् । चित्रऽरथम् । अध्वरस्य । यज्ञस्यऽयज्ञस्य । केतुम् । रुशन्तम् । प्रतिऽअर्धिम् । देवस्यऽदेवस्य । मह्ना । श्रिया । त्वम् । अग्निम् । अतिथिम् । जनानाम् ॥ १०.१.५
ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 5
Meaning -
Agni, high priest of all non-violent and inviolable yajna, all creative and productive activity in nature and humanity, moving forward by wondrous beautiful chariot, blazing banner-bearer and pioneer of progress, cyclic augmenter and promoter of every brilliant and generous divinity in nature and humanity, is loved, cherished and reverenced of humanity by virtue of its divine grandeur, generosity and grace: this Agni we worship and serve by yajna.