ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 4
अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नै॑: । ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥
स्वर सहित पद पाठअतः॑ । ऊँ॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृतः॑ । जनि॑त्रीः । अ॒न्न॒ऽवृध॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्नैः॑ । ताः । ई॒म् । प्रति॑ । ए॒षि॒ । पुनः॑ । अ॒न्यऽरू॑पाः । असि॑ । त्वम् । वि॒क्षु । मानु॑षीषु । होता॑ ॥
स्वर रहित मन्त्र
अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नै: । ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥
स्वर रहित पद पाठअतः । ऊँ इति । त्वा । पितुऽभृतः । जनित्रीः । अन्नऽवृधम् । प्रति । चरन्ति । अन्नैः । ताः । ईम् । प्रति । एषि । पुनः । अन्यऽरूपाः । असि । त्वम् । विक्षु । मानुषीषु । होता ॥ १०.१.४
ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 4
Meaning -
And you, Agni, who bear and augment the food for life, life creative and food productive agents of nature and humanity, bearing food for you, serve you in response to you, and as they feed you, you reach them again while they are in different form, and thus you are the leading power in the yajnic cycle of life among nature and the human people and communities.