ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 3
विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् । आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥
स्वर सहित पद पाठविष्णुः॑ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय॑म् । आ॒सा । यत् । अ॒स्य॒ । पयः॑ । अक्र॑त । स्वम् । सऽचे॑तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र॑ ॥
स्वर रहित मन्त्र
विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् । आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥
स्वर रहित पद पाठविष्णुः । इत्था । परमम् । अस्य । विद्वान् । जातः । बृहन् । अभि । पाति । तृतीयम् । आसा । यत् । अस्य । पयः । अक्रत । स्वम् । सऽचेतसः । अभि । अर्चन्ति । अत्र ॥ १०.१.३
ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 3
Meaning -
Omnipresent Agni, Vishnu, thus risen as the sun, attains to its third and supreme state of the expansive light of infinite divinity which it radiates, protects and promotes. Those wide-awake sages who receive this divine light energy through direct presence and internalise it celebrate it in song and worship it as the nectar gift of divinity here on earth.