ऋग्वेद - मण्डल 10/ सूक्त 1/ मन्त्र 7
आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ । प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥
स्वर सहित पद पाठआ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ । प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥
स्वर रहित मन्त्र
आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ । प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥
स्वर रहित पद पाठआ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ । प्र । याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान् ॥ १०.१.७
ऋग्वेद - मण्डल » 10; सूक्त » 1; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 29; मन्त्र » 7
Meaning -
Agni, you always pervade and illuminate both mother earth and heaven as a saviour child illuminates both parents at heart with elation. Go forth ever strong, ever youthful climactic power and presence bright and beautiful, mighty forbearing, come to the loving celebrants and bring in all that is divine, here and now.