Loading...
ऋग्वेद मण्डल - 10 के सूक्त 106 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 106/ मन्त्र 2
    ऋषिः - भुतांशः काश्यपः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथ॑: । दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥

    स्वर सहित पद पाठ

    उ॒ष्टारा॑ऽइव । फर्व॑रेषु । श्र॒ये॒थे॒ इति॑ । प्रा॒यो॒गाऽइ॑व । श्वात्र्या॑ । शासुः॑ । आ । इ॒थः॒ । दू॒ताऽइ॑व । हि । स्थः । य॒शसा॑ । जने॑षु । मा । अप॑ । स्था॒त॒म् । म॒हि॒षाऽइ॑व । अ॒व॒ऽपाना॑त् ॥


    स्वर रहित मन्त्र

    उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथ: । दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥

    स्वर रहित पद पाठ

    उष्टाराऽइव । फर्वरेषु । श्रयेथे इति । प्रायोगाऽइव । श्वात्र्या । शासुः । आ । इथः । दूताऽइव । हि । स्थः । यशसा । जनेषु । मा । अप । स्थातम् । महिषाऽइव । अवऽपानात् ॥ १०.१०६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 106; मन्त्र » 2
    अष्टक » 8; अध्याय » 6; वर्ग » 1; मन्त्र » 2

    Meaning -
    As the loving and shining twins of nature at the beginning of creation, you take on work worth completion. Like a perfect team of fast and united experts, you move and work within the master’s order and design. Stay within the community with honour and fame like welcome prophets of good news, do not stay away as veteran achievers do not go away from their ideal station of self- fulfilment.

    इस भाष्य को एडिट करें
    Top