ऋग्वेद - मण्डल 10/ सूक्त 106/ मन्त्र 9
ऋषिः - भुतांशः काश्यपः
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
बृ॒हन्ते॑व ग॒म्भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः । कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे॑व नो भजतं चि॒त्रमप्न॑: ॥
स्वर सहित पद पाठबृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव । गा॒धम् । तर॑ते । वि॒दा॒थः॒ । कर्णा॑ऽइव । शासुः॑ । अनु॑ । हि । स्मरा॑थः । अंशा॑ऽइव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः॑ ॥
स्वर रहित मन्त्र
बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः । कर्णेव शासुरनु हि स्मराथोंऽशेव नो भजतं चित्रमप्न: ॥
स्वर रहित पद पाठबृहन्ताऽइव । गम्भरेषु । प्रतिऽस्थाम् । पादाऽइव । गाधम् । तरते । विदाथः । कर्णाऽइव । शासुः । अनु । हि । स्मराथः । अंशाऽइव । नः । भजतम् । चित्रम् । अप्नः ॥ १०.१०६.९
ऋग्वेद - मण्डल » 10; सूक्त » 106; मन्त्र » 9
अष्टक » 8; अध्याय » 6; वर्ग » 2; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 2; मन्त्र » 4
Meaning -
Like all great men, you have attained stability of mind and action in the deeper situations of life. Like the feet of the traveller fording a stream, you feel the depth of the water. Like the ears, you listen to the ruler and you remember and remind all others of their duty. Pray, like rays of the sun, please share the wonders of our karma.