Loading...
ऋग्वेद मण्डल - 10 के सूक्त 114 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 3
    ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः देवता - विश्वेदेवा: छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते । तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेय॑म् ॥

    स्वर सहित पद पाठ

    चतुः॑ऽकपर्दा । यु॒व॒तिः । सु॒ऽपेशाः॑ । घृ॒तऽप्र॑तीका । व॒युना॑नि । व॒स्ते॒ । तस्या॑म् । सु॒ऽप॒र्णा । वृष॑णा । नि । से॒द॒तुः॒ । यत्र॑ । दे॒वाः । द॒धि॒रे । भा॒ग॒ऽधेय॑म् ॥


    स्वर रहित मन्त्र

    चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ॥

    स्वर रहित पद पाठ

    चतुःऽकपर्दा । युवतिः । सुऽपेशाः । घृतऽप्रतीका । वयुनानि । वस्ते । तस्याम् । सुऽपर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भागऽधेयम् ॥ १०.११४.३

    ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 3
    अष्टक » 8; अध्याय » 6; वर्ग » 16; मन्त्र » 3

    Meaning -
    Fourfold is that reality of existence, knowledge and the language of knowledge: Prakrti, jiva, immanent ordainer and the transcendent; matter, energy, intelligence and avyakta Prakrti; Rks, Samans, Yajus and Chhandas; Para, pashyanti, madhyama and vaikhari, in other words, nama, akhyata, upasarga and nipata. The vedi of existence in which it abides is ever young, beyond age and death, eternal. It is beautiful and exciting, golden gracious, which covers all the rules and laws of existence. In that abide two generous, creative beautiful birds on the tree of life: the one that watches is the Supreme Spirit of the cosmos, and the other that eats the fruit and tastes the sweet and the bitter of it is the individual human soul. In that existence, that knowledge and that Word of knowledge, noble souls find, live and experience their share of existence and the divine essence.

    इस भाष्य को एडिट करें
    Top