Loading...
ऋग्वेद मण्डल - 10 के सूक्त 114 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 5
    ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सु॒प॒र्णं विप्रा॑: क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति । छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥

    स्वर सहित पद पाठ

    सु॒ऽप॒र्णम् । विप्रा॑ । क॒वयः॑ । वचः॑ऽभिः । एक॑म् । सन्त॑म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ । छन्दां॑सि । च॒ । दध॑तः । अ॒ध्व॒रेषु॑ । ग्रहा॑न् । सोम॑स्य । मि॒म॒ते॒ । द्वाद॑श ॥


    स्वर रहित मन्त्र

    सुपर्णं विप्रा: कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । छन्दांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश ॥

    स्वर रहित पद पाठ

    सुऽपर्णम् । विप्रा । कवयः । वचःऽभिः । एकम् । सन्तम् । बहुधा । कल्पयन्ति । छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश ॥ १०.११४.५

    ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 5
    अष्टक » 8; अध्याय » 6; वर्ग » 16; मन्त्र » 5

    Meaning -
    Vibrant self-realised sages and visionary poets visualise and express the One immutable Spirit by words of their experiential vision. Taking on to the poetic compositions of Vedic mantras in yajnas and meditative sessions they visualise and restructure twelve cyclic manifestations and self-expressions of soma, the moon, the sun and the light beyond the sun and moon, and the spirit of life itself.

    इस भाष्य को एडिट करें
    Top