ऋग्वेद - मण्डल 10/ सूक्त 122/ मन्त्र 3
ऋषिः - चित्रमहा वासिष्ठः
देवता - अग्निः
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व । सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥
स्वर सहित पद पाठस॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ । सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥
स्वर रहित मन्त्र
सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व । सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट् समिधा तं जुषस्व ॥
स्वर रहित पद पाठसप्त । धामानि । परिऽयन् । अमर्त्यः । दाशत् । दाशुषे । सुऽकृते । ममहस्व । सुऽवीरेण । रयिणा । अग्ने । सुऽआभुवा । यः । ते । आनट् । सम्ऽइधा । तम् । जुषस्व ॥ १०.१२२.३
ऋग्वेद - मण्डल » 10; सूक्त » 122; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 3
Meaning -
Immortal Agni, pervading seven regions of the universe, bhu, bhuva, sva, maha, jana, tapa and satyam, advance and exalt the noble and generous yajamana of holy action. Whoever brings and offers holy fuel and fragrant havi to you, pray accept and bless him with noble progeny and abundant wealth of life.