Loading...
ऋग्वेद मण्डल - 10 के सूक्त 122 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 122/ मन्त्र 2
    ऋषिः - चित्रमहा वासिष्ठः देवता - अग्निः छन्दः - जगती स्वरः - निषादः

    जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो । घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥

    स्वर सहित पद पाठ

    जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥


    स्वर रहित मन्त्र

    जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो । घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतम् ॥

    स्वर रहित पद पाठ

    जुषाणः । अग्ने । प्रति । हर्य । मे । वचः । विश्वानि । विद्वान् । वयुनानि । सुक्रतो इति सुऽक्रतो । घृतऽनिर्निक् । ब्रह्मणे । गातुम् । आ । ईरय । तव । देवाः । अजनयन् । अनु । व्रतम् ॥ १०.१२२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 122; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 2

    Meaning -
    Loving and adorable Agni, universal knower of the laws and ways of life, presiding power of all holy works, pray listen to my words and accept my prayer : Rising and refulgent with ghrta, inspire the sage and open up the paths of progress for him. Divinities and noble souls raising you in yajna adore you, join you and raise themselves in pursuance of your laws of life.

    इस भाष्य को एडिट करें
    Top