ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 7
ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - बृहती
स्वरः - मध्यमः
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विष॑: ॥
स्वर सहित पद पाठशु॒नम् । अ॒स्मभ्य॑म् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । आ॒दि॒त्यासः॑ । यत् । ईम॑हे । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विष: ॥
स्वर रहित पद पाठशुनम् । अस्मभ्यम् । ऊतये । वरुणः । मित्रः । अर्यमा । शर्म । यच्छन्तु । सऽप्रथः । आदित्यासः । यत् । ईमहे । अति । द्विषः ॥ १०.१२६.७
ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 7
Meaning -
May Varuna, Mitra and Aryama, powers of justice, and noble choice, love and friendship, and noble ethics and policy, bring us peace and progress for our protection and advancement. May the Adityas, brilliant scholars, teachers and researchers give us lasting comfort and well being of wide variety which we seek and pray for, and may all these divine nobilities lead us beyond the reach of the forces of hate and enmity.