ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 8
ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - आर्चीस्वराट्त्रिष्टुप्
स्वरः - धैवतः
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒: प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑: ॥
स्वर सहित पद पाठयथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ । ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥
स्वर रहित मन्त्र
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्व१स्मन्मुञ्चता व्यंह: प्र तार्यग्ने प्रतरं न आयु: ॥
स्वर रहित पद पाठयथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः । एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥ १०.१२६.८
ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 8
अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 8
Meaning -
O Vasus, world powers of peace and settlement, scholars of the Vasu order, all loving and adorable in yajnic association, just as you set a noble but fettered cow at freedom to roam around at peace with joy, so pray release us from the bonds of sin and evil. O Agni, lord of light, give us a life of enlightenment, a long life of good health and light of wisdom.