Loading...
ऋग्वेद मण्डल - 10 के सूक्त 126 के मन्त्र
1 2 3 4 5 6 7 8
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 126/ मन्त्र 8
    ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः देवता - विश्वेदेवा: छन्दः - आर्चीस्वराट्त्रिष्टुप् स्वरः - धैवतः

    यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒: प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑: ॥

    स्वर सहित पद पाठ

    यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ । ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥


    स्वर रहित मन्त्र

    यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्व१स्मन्मुञ्चता व्यंह: प्र तार्यग्ने प्रतरं न आयु: ॥

    स्वर रहित पद पाठ

    यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः । एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥ १०.१२६.८

    ऋग्वेद - मण्डल » 10; सूक्त » 126; मन्त्र » 8
    अष्टक » 8; अध्याय » 7; वर्ग » 13; मन्त्र » 8
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (वसवः-यजत्राः) हे शरीर में बसानेवाले तथा श्रेष्ठ मार्ग में सङ्गत स्थिर करनेवाले वरुण आदि ! (गौर्यं चित् पदि सिताम्) सुन्दरी गौ को या शोभना वेदवाक्-मन्त्रवाणी को भी सर्वतः पादबद्धा पैरों में बन्धी या पदशः छन्दों में बन्धी वेदवाक्-मन्त्रवाणी को (यथा-अमुञ्चत) जैसे चरने के लिये किसान या प्रचार के लिये छोड़ देते हैं-पद पद खोलते विद्वान् ऐसे हमें मोक्ष में विचरने के लिये छोड़ दो (एव उ सु-अस्मत्-अंहः-वि मुञ्चत) ऐसे ही सुगमतया हमें पाप से छुड़ाओ ॥८॥

    भावार्थ

    शरीर में बसानेवाले बसाने के कारणभूत श्रेष्ठमार्ग देवयानमार्ग में सङ्गत कराने-कराने के निमित्तभूत देवगण इस शरीर-बन्धन से छुड़ा सकते हैं, मोक्ष में विचरण करने के लिये पाप से बचने पर, वैराग्य होने पर ॥८॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (वसवः-यजत्राः) हे शरीरे वासयितारस्तथा श्रेष्ठमार्गे सङ्गमयितारो यूयं वरुणादयः ! (शौर्यं चित् परि सिताम्-यथा अमुञ्चत) गौरीं सुन्दरीमपि गां वाचं वेदवाचं वा “गौरी वाङ्नाम” [निघ० १।११] पादे बद्धां चरणाय तत्स्वामिनः यद्वा वेदवाचं पदशश्छन्दोबद्धां प्रचाराय यथा विद्वांसो मुञ्चन्ति तथा यूयं मुञ्चतास्मान् (एव-उ सु-अस्मत् अंहः-वि मुञ्चत) एवं हि सुष्ठु खल्वस्मान् अस्मत् “सुपां सुलुक्…” [अष्टा० ७।१।३९] इति द्वितीयाया विभक्तेर्लुक् “अंहसः पापात्-बन्धनात्” अत्रापि पञ्चमीविभक्तेर्लुक्-छान्दसः, विमुक्तान् कुरुत (अग्ने नः-आयुः प्रतरं प्र तारि) हे अग्रणायक परमात्मन् ! अस्माकमायुर्जीवनं प्रकृष्टतरं प्रवर्धय ॥८॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    O Vasus, world powers of peace and settlement, scholars of the Vasu order, all loving and adorable in yajnic association, just as you set a noble but fettered cow at freedom to roam around at peace with joy, so pray release us from the bonds of sin and evil. O Agni, lord of light, give us a life of enlightenment, a long life of good health and light of wisdom.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    शरीर वसविणारे, वसविण्याचे कारणभूत असणारे, श्रेष्ठ मार्ग देवयान मार्गात संगत करविणारे - करविण्याचे निमित्त देवगण पापापासून बचाव व वैराग्य प्राप्त झाल्यावर मोक्षात विचरण करण्यासाठी या शरीर बंधनातून सोडवू शकतात. ॥८॥

    इस भाष्य को एडिट करें
    Top