ऋग्वेद - मण्डल 10/ सूक्त 127/ मन्त्र 6
ऋषिः - कुशिकः सौभरो, रात्रिर्वा भारद्वाजी
देवता - रात्रिस्तवः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव ॥
स्वर सहित पद पाठय॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये॒ । अथ॑ । नः॒ । सु॒ऽतरा॑ । भ॒व॒ ॥
स्वर रहित मन्त्र
यावया वृक्यं१ वृकं यवय स्तेनमूर्म्ये । अथा नः सुतरा भव ॥
स्वर रहित पद पाठयवय । वृक्यम् । वृकम् । यवय । स्तेनम् । ऊर्म्ये । अथ । नः । सुऽतरा । भव ॥ १०.१२७.६
ऋग्वेद - मण्डल » 10; सूक्त » 127; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 6
Meaning -
O peaceful night, keep away the wolf and the wolfish deeds. Keep away the thief. Fold them in sleep. Be peaceable, soothing and refreshing for us.