Loading...
ऋग्वेद मण्डल - 10 के सूक्त 13 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 3
    ऋषिः - विवस्वानादित्यः देवता - हविर्धाने छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ । अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥

    स्वर सहित पद पाठ

    पञ्च॑ । प॒दानि॑ । रु॒पः । अनु॑ । अ॒रो॒ह॒म् । चतुः॑ऽपदीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ । अ॒क्षरे॑ण । प्रति॑ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ॑ । अधि॑ । सम् । पु॒ना॒मि॒ ॥


    स्वर रहित मन्त्र

    पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥

    स्वर रहित पद पाठ

    पञ्च । पदानि । रुपः । अनु । अरोहम् । चतुःऽपदीम् । अनु । एमि । व्रतेन । अक्षरेण । प्रति । मिमे । एताम् । ऋतस्य । नाभौ । अधि । सम् । पुनामि ॥ १०.१३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 3
    अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 3

    Meaning -
    By the discipline of body mind and soul, I would cover the five stages of earthly existence from the annamaya kosha through pranamaya, manomaya, vijnanamaya kosha to the anandamaya state of divine joy. I would cover the four stages of brahmacharya, grhastha, vanaprastha and sanyasa to total freedom. By meditation on Aum I would cover the physical, psychic and spiritual stages to the fourth stage of turiya, the state of transcendent happiness. Thus would I reach and abide in the centre of the divine order of existence in the state of absolute purity of the spirit.

    इस भाष्य को एडिट करें
    Top