ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 4
ऋषिः - विवस्वानादित्यः
देवता - हविर्धाने
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
दे॒वेभ्य॒: कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत । बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥
स्वर सहित पद पाठदे॒वेभ्यः॑ । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒ऽजायै॑ । कम् । अ॒मृत॑म् । न । अ॒वृ॒णी॒त॒ । बृह॒स्पति॑म् । य॒ज्ञम् । अ॒कृ॒ण्व॒त॒ । ऋषि॑म् । प्रि॒याम् । य॒मः । त॒न्व॑म् । प्र । अ॒रि॒रे॒ची॒त् ॥
स्वर रहित मन्त्र
देवेभ्य: कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत । बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं१ प्रारिरेचीत् ॥
स्वर रहित पद पाठदेवेभ्यः । कम् । अवृणीत । मृत्युम् । प्रऽजायै । कम् । अमृतम् । न । अवृणीत । बृहस्पतिम् । यज्ञम् । अकृण्वत । ऋषिम् । प्रियाम् । यमः । तन्वम् । प्र । अरिरेचीत् ॥ १०.१३.४
ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 4
Meaning -
Which death does Brhaspati or Yama choose for the divines? What immortality does he not choose for ordinary humans? Choose Brhaspati, universal divine Seer as the high priest as well as the object of yajna, self-sacrifice, and Yama would either strengthen the dear body vestment of the soul, or, otherwise empty it out of life energy.