ऋग्वेद - मण्डल 10/ सूक्त 132/ मन्त्र 2
ऋषिः - शकपूतो नार्मेधः
देवता - मित्रावरुणौ
छन्दः - पादनिचृत्पङ्क्ति
स्वरः - पञ्चमः
ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि । यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षस॑: ॥
स्वर सहित पद पाठता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ । यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥
स्वर रहित मन्त्र
ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । युवोः क्राणाय सख्यैरभि ष्याम रक्षस: ॥
स्वर रहित पद पाठता । वाम् । मित्रावरुणा । धारयत्क्षिती इति धारयत्ऽक्षिती । सुऽसुम्ना । इषितत्वता । यजामसि । युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः ॥ १०.१३२.२
ऋग्वेद - मण्डल » 10; सूक्त » 132; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 2
Meaning -
O Mitra and Varuna, lord of light and love, and lord of sovereign judgement and freedom, you are both sustainers of the earth and givers of peace and comfort to mankind. We serve and worship you with love for the sake of cherished fulfilment. We pray, let us, with your favour and friendship, win over the forces of evil and negativity for the advancement of the lover and performer of yajna and deeds of charity.