ऋग्वेद - मण्डल 10/ सूक्त 132/ मन्त्र 3
अधा॑ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्ण॒: पत्य॑मानाः । द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्ण॒: सम्वा॑र॒न्नकि॑रस्य म॒घानि॑ ॥
स्वर सहित पद पाठअध॑ । चि॒त् । नु । यत् । दधि॑षामहे । वा॒म् । अ॒भि । प्रि॒यम् । रेक्णः॑ । पत्य॑मानाः । द॒द्वान् । वा॒ । यत् । पुष्य॑ति । रेक्णः॑ । सम् । ऊँ॒ इति॑ । आ॒र॒न् । नकिः॑ । अ॒स्य॒ । म॒घानि॑ ॥
स्वर रहित मन्त्र
अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्ण: पत्यमानाः । दद्वाँ वा यत्पुष्यति रेक्ण: सम्वारन्नकिरस्य मघानि ॥
स्वर रहित पद पाठअध । चित् । नु । यत् । दधिषामहे । वाम् । अभि । प्रियम् । रेक्णः । पत्यमानाः । दद्वान् । वा । यत् । पुष्यति । रेक्णः । सम् । ऊँ इति । आरन् । नकिः । अस्य । मघानि ॥ १०.१३२.३
ऋग्वेद - मण्डल » 10; सूक्त » 132; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 3
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 3
Meaning -
And when we bear and bring liberal gifts of homage to you, ourselves being masters of our favourite wealth and property, or when the generous giver of gifts and homage augments his wealth, then the wealth, power and glory of such a person never diminishes, never exhausts, in fact it increases manifold.